Declension table of ?havirucchiṣṭāśana

Deva

MasculineSingularDualPlural
Nominativehavirucchiṣṭāśanaḥ havirucchiṣṭāśanau havirucchiṣṭāśanāḥ
Vocativehavirucchiṣṭāśana havirucchiṣṭāśanau havirucchiṣṭāśanāḥ
Accusativehavirucchiṣṭāśanam havirucchiṣṭāśanau havirucchiṣṭāśanān
Instrumentalhavirucchiṣṭāśanena havirucchiṣṭāśanābhyām havirucchiṣṭāśanaiḥ havirucchiṣṭāśanebhiḥ
Dativehavirucchiṣṭāśanāya havirucchiṣṭāśanābhyām havirucchiṣṭāśanebhyaḥ
Ablativehavirucchiṣṭāśanāt havirucchiṣṭāśanābhyām havirucchiṣṭāśanebhyaḥ
Genitivehavirucchiṣṭāśanasya havirucchiṣṭāśanayoḥ havirucchiṣṭāśanānām
Locativehavirucchiṣṭāśane havirucchiṣṭāśanayoḥ havirucchiṣṭāśaneṣu

Compound havirucchiṣṭāśana -

Adverb -havirucchiṣṭāśanam -havirucchiṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria