Declension table of ?havirucchiṣṭāśa

Deva

NeuterSingularDualPlural
Nominativehavirucchiṣṭāśam havirucchiṣṭāśe havirucchiṣṭāśāni
Vocativehavirucchiṣṭāśa havirucchiṣṭāśe havirucchiṣṭāśāni
Accusativehavirucchiṣṭāśam havirucchiṣṭāśe havirucchiṣṭāśāni
Instrumentalhavirucchiṣṭāśena havirucchiṣṭāśābhyām havirucchiṣṭāśaiḥ
Dativehavirucchiṣṭāśāya havirucchiṣṭāśābhyām havirucchiṣṭāśebhyaḥ
Ablativehavirucchiṣṭāśāt havirucchiṣṭāśābhyām havirucchiṣṭāśebhyaḥ
Genitivehavirucchiṣṭāśasya havirucchiṣṭāśayoḥ havirucchiṣṭāśānām
Locativehavirucchiṣṭāśe havirucchiṣṭāśayoḥ havirucchiṣṭāśeṣu

Compound havirucchiṣṭāśa -

Adverb -havirucchiṣṭāśam -havirucchiṣṭāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria