Declension table of ?havirmantha

Deva

MasculineSingularDualPlural
Nominativehavirmanthaḥ havirmanthau havirmanthāḥ
Vocativehavirmantha havirmanthau havirmanthāḥ
Accusativehavirmantham havirmanthau havirmanthān
Instrumentalhavirmanthena havirmanthābhyām havirmanthaiḥ havirmanthebhiḥ
Dativehavirmanthāya havirmanthābhyām havirmanthebhyaḥ
Ablativehavirmanthāt havirmanthābhyām havirmanthebhyaḥ
Genitivehavirmanthasya havirmanthayoḥ havirmanthānām
Locativehavirmanthe havirmanthayoḥ havirmantheṣu

Compound havirmantha -

Adverb -havirmantham -havirmanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria