Declension table of ?havirgrahaṇī

Deva

FeminineSingularDualPlural
Nominativehavirgrahaṇī havirgrahaṇyau havirgrahaṇyaḥ
Vocativehavirgrahaṇi havirgrahaṇyau havirgrahaṇyaḥ
Accusativehavirgrahaṇīm havirgrahaṇyau havirgrahaṇīḥ
Instrumentalhavirgrahaṇyā havirgrahaṇībhyām havirgrahaṇībhiḥ
Dativehavirgrahaṇyai havirgrahaṇībhyām havirgrahaṇībhyaḥ
Ablativehavirgrahaṇyāḥ havirgrahaṇībhyām havirgrahaṇībhyaḥ
Genitivehavirgrahaṇyāḥ havirgrahaṇyoḥ havirgrahaṇīnām
Locativehavirgrahaṇyām havirgrahaṇyoḥ havirgrahaṇīṣu

Compound havirgrahaṇi - havirgrahaṇī -

Adverb -havirgrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria