Declension table of ?havirgandhā

Deva

FeminineSingularDualPlural
Nominativehavirgandhā havirgandhe havirgandhāḥ
Vocativehavirgandhe havirgandhe havirgandhāḥ
Accusativehavirgandhām havirgandhe havirgandhāḥ
Instrumentalhavirgandhayā havirgandhābhyām havirgandhābhiḥ
Dativehavirgandhāyai havirgandhābhyām havirgandhābhyaḥ
Ablativehavirgandhāyāḥ havirgandhābhyām havirgandhābhyaḥ
Genitivehavirgandhāyāḥ havirgandhayoḥ havirgandhānām
Locativehavirgandhāyām havirgandhayoḥ havirgandhāsu

Adverb -havirgandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria