Declension table of ?havirdhāman

Deva

MasculineSingularDualPlural
Nominativehavirdhāmā havirdhāmānau havirdhāmānaḥ
Vocativehavirdhāman havirdhāmānau havirdhāmānaḥ
Accusativehavirdhāmānam havirdhāmānau havirdhāmnaḥ
Instrumentalhavirdhāmnā havirdhāmabhyām havirdhāmabhiḥ
Dativehavirdhāmne havirdhāmabhyām havirdhāmabhyaḥ
Ablativehavirdhāmnaḥ havirdhāmabhyām havirdhāmabhyaḥ
Genitivehavirdhāmnaḥ havirdhāmnoḥ havirdhāmnām
Locativehavirdhāmni havirdhāmani havirdhāmnoḥ havirdhāmasu

Compound havirdhāma -

Adverb -havirdhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria