Declension table of ?havirbhū

Deva

FeminineSingularDualPlural
Nominativehavirbhūḥ havirbhuvau havirbhuvaḥ
Vocativehavirbhūḥ havirbhu havirbhuvau havirbhuvaḥ
Accusativehavirbhuvam havirbhuvau havirbhuvaḥ
Instrumentalhavirbhuvā havirbhūbhyām havirbhūbhiḥ
Dativehavirbhuvai havirbhuve havirbhūbhyām havirbhūbhyaḥ
Ablativehavirbhuvāḥ havirbhuvaḥ havirbhūbhyām havirbhūbhyaḥ
Genitivehavirbhuvāḥ havirbhuvaḥ havirbhuvoḥ havirbhūṇām havirbhuvām
Locativehavirbhuvi havirbhuvām havirbhuvoḥ havirbhūṣu

Compound havirbhū -

Adverb -havirbhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria