Declension table of ?havirbhāga

Deva

MasculineSingularDualPlural
Nominativehavirbhāgaḥ havirbhāgau havirbhāgāḥ
Vocativehavirbhāga havirbhāgau havirbhāgāḥ
Accusativehavirbhāgam havirbhāgau havirbhāgān
Instrumentalhavirbhāgeṇa havirbhāgābhyām havirbhāgaiḥ havirbhāgebhiḥ
Dativehavirbhāgāya havirbhāgābhyām havirbhāgebhyaḥ
Ablativehavirbhāgāt havirbhāgābhyām havirbhāgebhyaḥ
Genitivehavirbhāgasya havirbhāgayoḥ havirbhāgāṇām
Locativehavirbhāge havirbhāgayoḥ havirbhāgeṣu

Compound havirbhāga -

Adverb -havirbhāgam -havirbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria