Declension table of ?haviṣkṛti

Deva

FeminineSingularDualPlural
Nominativehaviṣkṛtiḥ haviṣkṛtī haviṣkṛtayaḥ
Vocativehaviṣkṛte haviṣkṛtī haviṣkṛtayaḥ
Accusativehaviṣkṛtim haviṣkṛtī haviṣkṛtīḥ
Instrumentalhaviṣkṛtyā haviṣkṛtibhyām haviṣkṛtibhiḥ
Dativehaviṣkṛtyai haviṣkṛtaye haviṣkṛtibhyām haviṣkṛtibhyaḥ
Ablativehaviṣkṛtyāḥ haviṣkṛteḥ haviṣkṛtibhyām haviṣkṛtibhyaḥ
Genitivehaviṣkṛtyāḥ haviṣkṛteḥ haviṣkṛtyoḥ haviṣkṛtīnām
Locativehaviṣkṛtyām haviṣkṛtau haviṣkṛtyoḥ haviṣkṛtiṣu

Compound haviṣkṛti -

Adverb -haviṣkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria