Declension table of ?haviṣkṛtā

Deva

FeminineSingularDualPlural
Nominativehaviṣkṛtā haviṣkṛte haviṣkṛtāḥ
Vocativehaviṣkṛte haviṣkṛte haviṣkṛtāḥ
Accusativehaviṣkṛtām haviṣkṛte haviṣkṛtāḥ
Instrumentalhaviṣkṛtayā haviṣkṛtābhyām haviṣkṛtābhiḥ
Dativehaviṣkṛtāyai haviṣkṛtābhyām haviṣkṛtābhyaḥ
Ablativehaviṣkṛtāyāḥ haviṣkṛtābhyām haviṣkṛtābhyaḥ
Genitivehaviṣkṛtāyāḥ haviṣkṛtayoḥ haviṣkṛtānām
Locativehaviṣkṛtāyām haviṣkṛtayoḥ haviṣkṛtāsu

Adverb -haviṣkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria