Declension table of ?haviṣkṛt

Deva

NeuterSingularDualPlural
Nominativehaviṣkṛt haviṣkṛtī haviṣkṛnti
Vocativehaviṣkṛt haviṣkṛtī haviṣkṛnti
Accusativehaviṣkṛt haviṣkṛtī haviṣkṛnti
Instrumentalhaviṣkṛtā haviṣkṛdbhyām haviṣkṛdbhiḥ
Dativehaviṣkṛte haviṣkṛdbhyām haviṣkṛdbhyaḥ
Ablativehaviṣkṛtaḥ haviṣkṛdbhyām haviṣkṛdbhyaḥ
Genitivehaviṣkṛtaḥ haviṣkṛtoḥ haviṣkṛtām
Locativehaviṣkṛti haviṣkṛtoḥ haviṣkṛtsu

Compound haviṣkṛt -

Adverb -haviṣkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria