Declension table of ?havavat

Deva

NeuterSingularDualPlural
Nominativehavavat havavantī havavatī havavanti
Vocativehavavat havavantī havavatī havavanti
Accusativehavavat havavantī havavatī havavanti
Instrumentalhavavatā havavadbhyām havavadbhiḥ
Dativehavavate havavadbhyām havavadbhyaḥ
Ablativehavavataḥ havavadbhyām havavadbhyaḥ
Genitivehavavataḥ havavatoḥ havavatām
Locativehavavati havavatoḥ havavatsu

Adverb -havavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria