Declension table of ?hatva

Deva

NeuterSingularDualPlural
Nominativehatvam hatve hatvāni
Vocativehatva hatve hatvāni
Accusativehatvam hatve hatvāni
Instrumentalhatvena hatvābhyām hatvaiḥ
Dativehatvāya hatvābhyām hatvebhyaḥ
Ablativehatvāt hatvābhyām hatvebhyaḥ
Genitivehatvasya hatvayoḥ hatvānām
Locativehatve hatvayoḥ hatveṣu

Compound hatva -

Adverb -hatvam -hatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria