Declension table of ?hatekṣaṇā

Deva

FeminineSingularDualPlural
Nominativehatekṣaṇā hatekṣaṇe hatekṣaṇāḥ
Vocativehatekṣaṇe hatekṣaṇe hatekṣaṇāḥ
Accusativehatekṣaṇām hatekṣaṇe hatekṣaṇāḥ
Instrumentalhatekṣaṇayā hatekṣaṇābhyām hatekṣaṇābhiḥ
Dativehatekṣaṇāyai hatekṣaṇābhyām hatekṣaṇābhyaḥ
Ablativehatekṣaṇāyāḥ hatekṣaṇābhyām hatekṣaṇābhyaḥ
Genitivehatekṣaṇāyāḥ hatekṣaṇayoḥ hatekṣaṇānām
Locativehatekṣaṇāyām hatekṣaṇayoḥ hatekṣaṇāsu

Adverb -hatekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria