Declension table of ?hataśrī

Deva

NeuterSingularDualPlural
Nominativehataśri hataśriṇī hataśrīṇi
Vocativehataśri hataśriṇī hataśrīṇi
Accusativehataśri hataśriṇī hataśrīṇi
Instrumentalhataśriṇā hataśribhyām hataśribhiḥ
Dativehataśriṇe hataśribhyām hataśribhyaḥ
Ablativehataśriṇaḥ hataśribhyām hataśribhyaḥ
Genitivehataśriṇaḥ hataśriṇoḥ hataśrīṇām
Locativehataśriṇi hataśriṇoḥ hataśriṣu

Compound hataśri -

Adverb -hataśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria