Declension table of ?hataśiṣṭajana

Deva

MasculineSingularDualPlural
Nominativehataśiṣṭajanaḥ hataśiṣṭajanau hataśiṣṭajanāḥ
Vocativehataśiṣṭajana hataśiṣṭajanau hataśiṣṭajanāḥ
Accusativehataśiṣṭajanam hataśiṣṭajanau hataśiṣṭajanān
Instrumentalhataśiṣṭajanena hataśiṣṭajanābhyām hataśiṣṭajanaiḥ hataśiṣṭajanebhiḥ
Dativehataśiṣṭajanāya hataśiṣṭajanābhyām hataśiṣṭajanebhyaḥ
Ablativehataśiṣṭajanāt hataśiṣṭajanābhyām hataśiṣṭajanebhyaḥ
Genitivehataśiṣṭajanasya hataśiṣṭajanayoḥ hataśiṣṭajanānām
Locativehataśiṣṭajane hataśiṣṭajanayoḥ hataśiṣṭajaneṣu

Compound hataśiṣṭajana -

Adverb -hataśiṣṭajanam -hataśiṣṭajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria