Declension table of ?hataśiṣṭa

Deva

MasculineSingularDualPlural
Nominativehataśiṣṭaḥ hataśiṣṭau hataśiṣṭāḥ
Vocativehataśiṣṭa hataśiṣṭau hataśiṣṭāḥ
Accusativehataśiṣṭam hataśiṣṭau hataśiṣṭān
Instrumentalhataśiṣṭena hataśiṣṭābhyām hataśiṣṭaiḥ hataśiṣṭebhiḥ
Dativehataśiṣṭāya hataśiṣṭābhyām hataśiṣṭebhyaḥ
Ablativehataśiṣṭāt hataśiṣṭābhyām hataśiṣṭebhyaḥ
Genitivehataśiṣṭasya hataśiṣṭayoḥ hataśiṣṭānām
Locativehataśiṣṭe hataśiṣṭayoḥ hataśiṣṭeṣu

Compound hataśiṣṭa -

Adverb -hataśiṣṭam -hataśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria