Declension table of ?hataśeṣā

Deva

FeminineSingularDualPlural
Nominativehataśeṣā hataśeṣe hataśeṣāḥ
Vocativehataśeṣe hataśeṣe hataśeṣāḥ
Accusativehataśeṣām hataśeṣe hataśeṣāḥ
Instrumentalhataśeṣayā hataśeṣābhyām hataśeṣābhiḥ
Dativehataśeṣāyai hataśeṣābhyām hataśeṣābhyaḥ
Ablativehataśeṣāyāḥ hataśeṣābhyām hataśeṣābhyaḥ
Genitivehataśeṣāyāḥ hataśeṣayoḥ hataśeṣāṇām
Locativehataśeṣāyām hataśeṣayoḥ hataśeṣāsu

Adverb -hataśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria