Declension table of ?hataujasā

Deva

FeminineSingularDualPlural
Nominativehataujasā hataujase hataujasāḥ
Vocativehataujase hataujase hataujasāḥ
Accusativehataujasām hataujase hataujasāḥ
Instrumentalhataujasayā hataujasābhyām hataujasābhiḥ
Dativehataujasāyai hataujasābhyām hataujasābhyaḥ
Ablativehataujasāyāḥ hataujasābhyām hataujasābhyaḥ
Genitivehataujasāyāḥ hataujasayoḥ hataujasānām
Locativehataujasāyām hataujasayoḥ hataujasāsu

Adverb -hataujasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria