Declension table of ?hatatāpa

Deva

NeuterSingularDualPlural
Nominativehatatāpam hatatāpe hatatāpāni
Vocativehatatāpa hatatāpe hatatāpāni
Accusativehatatāpam hatatāpe hatatāpāni
Instrumentalhatatāpena hatatāpābhyām hatatāpaiḥ
Dativehatatāpāya hatatāpābhyām hatatāpebhyaḥ
Ablativehatatāpāt hatatāpābhyām hatatāpebhyaḥ
Genitivehatatāpasya hatatāpayoḥ hatatāpānām
Locativehatatāpe hatatāpayoḥ hatatāpeṣu

Compound hatatāpa -

Adverb -hatatāpam -hatatāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria