Declension table of ?hatatāpa

Deva

MasculineSingularDualPlural
Nominativehatatāpaḥ hatatāpau hatatāpāḥ
Vocativehatatāpa hatatāpau hatatāpāḥ
Accusativehatatāpam hatatāpau hatatāpān
Instrumentalhatatāpena hatatāpābhyām hatatāpaiḥ hatatāpebhiḥ
Dativehatatāpāya hatatāpābhyām hatatāpebhyaḥ
Ablativehatatāpāt hatatāpābhyām hatatāpebhyaḥ
Genitivehatatāpasya hatatāpayoḥ hatatāpānām
Locativehatatāpe hatatāpayoḥ hatatāpeṣu

Compound hatatāpa -

Adverb -hatatāpam -hatatāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria