Declension table of ?hatasvasṛ

Deva

MasculineSingularDualPlural
Nominativehatasvasā hatasvasārau hatasvasāraḥ
Vocativehatasvasaḥ hatasvasārau hatasvasāraḥ
Accusativehatasvasāram hatasvasārau hatasvasṝn
Instrumentalhatasvasrā hatasvasṛbhyām hatasvasṛbhiḥ
Dativehatasvasre hatasvasṛbhyām hatasvasṛbhyaḥ
Ablativehatasvasuḥ hatasvasṛbhyām hatasvasṛbhyaḥ
Genitivehatasvasuḥ hatasvasroḥ hatasvasṝṇām
Locativehatasvasari hatasvasroḥ hatasvasṛṣu

Compound hatasvasṛ -

Adverb -hatasvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria