Declension table of ?hatasūta

Deva

MasculineSingularDualPlural
Nominativehatasūtaḥ hatasūtau hatasūtāḥ
Vocativehatasūta hatasūtau hatasūtāḥ
Accusativehatasūtam hatasūtau hatasūtān
Instrumentalhatasūtena hatasūtābhyām hatasūtaiḥ hatasūtebhiḥ
Dativehatasūtāya hatasūtābhyām hatasūtebhyaḥ
Ablativehatasūtāt hatasūtābhyām hatasūtebhyaḥ
Genitivehatasūtasya hatasūtayoḥ hatasūtānām
Locativehatasūte hatasūtayoḥ hatasūteṣu

Compound hatasūta -

Adverb -hatasūtam -hatasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria