Declension table of ?hatasampadā

Deva

FeminineSingularDualPlural
Nominativehatasampadā hatasampade hatasampadāḥ
Vocativehatasampade hatasampade hatasampadāḥ
Accusativehatasampadām hatasampade hatasampadāḥ
Instrumentalhatasampadayā hatasampadābhyām hatasampadābhiḥ
Dativehatasampadāyai hatasampadābhyām hatasampadābhyaḥ
Ablativehatasampadāyāḥ hatasampadābhyām hatasampadābhyaḥ
Genitivehatasampadāyāḥ hatasampadayoḥ hatasampadānām
Locativehatasampadāyām hatasampadayoḥ hatasampadāsu

Adverb -hatasampadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria