Declension table of ?hatasādhvasā

Deva

FeminineSingularDualPlural
Nominativehatasādhvasā hatasādhvase hatasādhvasāḥ
Vocativehatasādhvase hatasādhvase hatasādhvasāḥ
Accusativehatasādhvasām hatasādhvase hatasādhvasāḥ
Instrumentalhatasādhvasayā hatasādhvasābhyām hatasādhvasābhiḥ
Dativehatasādhvasāyai hatasādhvasābhyām hatasādhvasābhyaḥ
Ablativehatasādhvasāyāḥ hatasādhvasābhyām hatasādhvasābhyaḥ
Genitivehatasādhvasāyāḥ hatasādhvasayoḥ hatasādhvasānām
Locativehatasādhvasāyām hatasādhvasayoḥ hatasādhvasāsu

Adverb -hatasādhvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria