Declension table of ?hatasādhvasa

Deva

MasculineSingularDualPlural
Nominativehatasādhvasaḥ hatasādhvasau hatasādhvasāḥ
Vocativehatasādhvasa hatasādhvasau hatasādhvasāḥ
Accusativehatasādhvasam hatasādhvasau hatasādhvasān
Instrumentalhatasādhvasena hatasādhvasābhyām hatasādhvasaiḥ hatasādhvasebhiḥ
Dativehatasādhvasāya hatasādhvasābhyām hatasādhvasebhyaḥ
Ablativehatasādhvasāt hatasādhvasābhyām hatasādhvasebhyaḥ
Genitivehatasādhvasasya hatasādhvasayoḥ hatasādhvasānām
Locativehatasādhvase hatasādhvasayoḥ hatasādhvaseṣu

Compound hatasādhvasa -

Adverb -hatasādhvasam -hatasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria