Declension table of ?hatapramāda

Deva

MasculineSingularDualPlural
Nominativehatapramādaḥ hatapramādau hatapramādāḥ
Vocativehatapramāda hatapramādau hatapramādāḥ
Accusativehatapramādam hatapramādau hatapramādān
Instrumentalhatapramādena hatapramādābhyām hatapramādaiḥ hatapramādebhiḥ
Dativehatapramādāya hatapramādābhyām hatapramādebhyaḥ
Ablativehatapramādāt hatapramādābhyām hatapramādebhyaḥ
Genitivehatapramādasya hatapramādayoḥ hatapramādānām
Locativehatapramāde hatapramādayoḥ hatapramādeṣu

Compound hatapramāda -

Adverb -hatapramādam -hatapramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria