Declension table of ?hataprabhāvā

Deva

FeminineSingularDualPlural
Nominativehataprabhāvā hataprabhāve hataprabhāvāḥ
Vocativehataprabhāve hataprabhāve hataprabhāvāḥ
Accusativehataprabhāvām hataprabhāve hataprabhāvāḥ
Instrumentalhataprabhāvayā hataprabhāvābhyām hataprabhāvābhiḥ
Dativehataprabhāvāyai hataprabhāvābhyām hataprabhāvābhyaḥ
Ablativehataprabhāvāyāḥ hataprabhāvābhyām hataprabhāvābhyaḥ
Genitivehataprabhāvāyāḥ hataprabhāvayoḥ hataprabhāvāṇām
Locativehataprabhāvāyām hataprabhāvayoḥ hataprabhāvāsu

Adverb -hataprabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria