Declension table of ?hataprāya

Deva

MasculineSingularDualPlural
Nominativehataprāyaḥ hataprāyau hataprāyāḥ
Vocativehataprāya hataprāyau hataprāyāḥ
Accusativehataprāyam hataprāyau hataprāyān
Instrumentalhataprāyeṇa hataprāyābhyām hataprāyaiḥ hataprāyebhiḥ
Dativehataprāyāya hataprāyābhyām hataprāyebhyaḥ
Ablativehataprāyāt hataprāyābhyām hataprāyebhyaḥ
Genitivehataprāyasya hataprāyayoḥ hataprāyāṇām
Locativehataprāye hataprāyayoḥ hataprāyeṣu

Compound hataprāya -

Adverb -hataprāyam -hataprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria