Declension table of ?hatamedhasā

Deva

FeminineSingularDualPlural
Nominativehatamedhasā hatamedhase hatamedhasāḥ
Vocativehatamedhase hatamedhase hatamedhasāḥ
Accusativehatamedhasām hatamedhase hatamedhasāḥ
Instrumentalhatamedhasayā hatamedhasābhyām hatamedhasābhiḥ
Dativehatamedhasāyai hatamedhasābhyām hatamedhasābhyaḥ
Ablativehatamedhasāyāḥ hatamedhasābhyām hatamedhasābhyaḥ
Genitivehatamedhasāyāḥ hatamedhasayoḥ hatamedhasānām
Locativehatamedhasāyām hatamedhasayoḥ hatamedhasāsu

Adverb -hatamedhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria