Declension table of ?hatamātṛ

Deva

NeuterSingularDualPlural
Nominativehatamātṛ hatamātṛṇī hatamātṝṇi
Vocativehatamātṛ hatamātṛṇī hatamātṝṇi
Accusativehatamātṛ hatamātṛṇī hatamātṝṇi
Instrumentalhatamātṛṇā hatamātṛbhyām hatamātṛbhiḥ
Dativehatamātṛṇe hatamātṛbhyām hatamātṛbhyaḥ
Ablativehatamātṛṇaḥ hatamātṛbhyām hatamātṛbhyaḥ
Genitivehatamātṛṇaḥ hatamātṛṇoḥ hatamātṝṇām
Locativehatamātṛṇi hatamātṛṇoḥ hatamātṛṣu

Compound hatamātṛ -

Adverb -hatamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria