Declension table of ?hatakaṇṭakā

Deva

FeminineSingularDualPlural
Nominativehatakaṇṭakā hatakaṇṭake hatakaṇṭakāḥ
Vocativehatakaṇṭake hatakaṇṭake hatakaṇṭakāḥ
Accusativehatakaṇṭakām hatakaṇṭake hatakaṇṭakāḥ
Instrumentalhatakaṇṭakayā hatakaṇṭakābhyām hatakaṇṭakābhiḥ
Dativehatakaṇṭakāyai hatakaṇṭakābhyām hatakaṇṭakābhyaḥ
Ablativehatakaṇṭakāyāḥ hatakaṇṭakābhyām hatakaṇṭakābhyaḥ
Genitivehatakaṇṭakāyāḥ hatakaṇṭakayoḥ hatakaṇṭakānām
Locativehatakaṇṭakāyām hatakaṇṭakayoḥ hatakaṇṭakāsu

Adverb -hatakaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria