Declension table of ?hatajīvitā

Deva

FeminineSingularDualPlural
Nominativehatajīvitā hatajīvite hatajīvitāḥ
Vocativehatajīvite hatajīvite hatajīvitāḥ
Accusativehatajīvitām hatajīvite hatajīvitāḥ
Instrumentalhatajīvitayā hatajīvitābhyām hatajīvitābhiḥ
Dativehatajīvitāyai hatajīvitābhyām hatajīvitābhyaḥ
Ablativehatajīvitāyāḥ hatajīvitābhyām hatajīvitābhyaḥ
Genitivehatajīvitāyāḥ hatajīvitayoḥ hatajīvitānām
Locativehatajīvitāyām hatajīvitayoḥ hatajīvitāsu

Adverb -hatajīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria