Declension table of ?hatadhvāntā

Deva

FeminineSingularDualPlural
Nominativehatadhvāntā hatadhvānte hatadhvāntāḥ
Vocativehatadhvānte hatadhvānte hatadhvāntāḥ
Accusativehatadhvāntām hatadhvānte hatadhvāntāḥ
Instrumentalhatadhvāntayā hatadhvāntābhyām hatadhvāntābhiḥ
Dativehatadhvāntāyai hatadhvāntābhyām hatadhvāntābhyaḥ
Ablativehatadhvāntāyāḥ hatadhvāntābhyām hatadhvāntābhyaḥ
Genitivehatadhvāntāyāḥ hatadhvāntayoḥ hatadhvāntānām
Locativehatadhvāntāyām hatadhvāntayoḥ hatadhvāntāsu

Adverb -hatadhvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria