Declension table of ?hatadhī

Deva

NeuterSingularDualPlural
Nominativehatadhi hatadhinī hatadhīni
Vocativehatadhi hatadhinī hatadhīni
Accusativehatadhi hatadhinī hatadhīni
Instrumentalhatadhinā hatadhibhyām hatadhibhiḥ
Dativehatadhine hatadhibhyām hatadhibhyaḥ
Ablativehatadhinaḥ hatadhibhyām hatadhibhyaḥ
Genitivehatadhinaḥ hatadhinoḥ hatadhīnām
Locativehatadhini hatadhinoḥ hatadhiṣu

Compound hatadhi -

Adverb -hatadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria