Declension table of ?hatacchāya

Deva

MasculineSingularDualPlural
Nominativehatacchāyaḥ hatacchāyau hatacchāyāḥ
Vocativehatacchāya hatacchāyau hatacchāyāḥ
Accusativehatacchāyam hatacchāyau hatacchāyān
Instrumentalhatacchāyena hatacchāyābhyām hatacchāyaiḥ hatacchāyebhiḥ
Dativehatacchāyāya hatacchāyābhyām hatacchāyebhyaḥ
Ablativehatacchāyāt hatacchāyābhyām hatacchāyebhyaḥ
Genitivehatacchāyasya hatacchāyayoḥ hatacchāyānām
Locativehatacchāye hatacchāyayoḥ hatacchāyeṣu

Compound hatacchāya -

Adverb -hatacchāyam -hatacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria