Declension table of ?hatabhrātṛ

Deva

NeuterSingularDualPlural
Nominativehatabhrātṛ hatabhrātṛṇī hatabhrātṝṇi
Vocativehatabhrātṛ hatabhrātṛṇī hatabhrātṝṇi
Accusativehatabhrātṛ hatabhrātṛṇī hatabhrātṝṇi
Instrumentalhatabhrātṛṇā hatabhrātṛbhyām hatabhrātṛbhiḥ
Dativehatabhrātṛṇe hatabhrātṛbhyām hatabhrātṛbhyaḥ
Ablativehatabhrātṛṇaḥ hatabhrātṛbhyām hatabhrātṛbhyaḥ
Genitivehatabhrātṛṇaḥ hatabhrātṛṇoḥ hatabhrātṝṇām
Locativehatabhrātṛṇi hatabhrātṛṇoḥ hatabhrātṛṣu

Compound hatabhrātṛ -

Adverb -hatabhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria