Declension table of ?hatabhrātṛ

Deva

MasculineSingularDualPlural
Nominativehatabhrātā hatabhrātārau hatabhrātāraḥ
Vocativehatabhrātaḥ hatabhrātārau hatabhrātāraḥ
Accusativehatabhrātāram hatabhrātārau hatabhrātṝn
Instrumentalhatabhrātrā hatabhrātṛbhyām hatabhrātṛbhiḥ
Dativehatabhrātre hatabhrātṛbhyām hatabhrātṛbhyaḥ
Ablativehatabhrātuḥ hatabhrātṛbhyām hatabhrātṛbhyaḥ
Genitivehatabhrātuḥ hatabhrātroḥ hatabhrātṝṇām
Locativehatabhrātari hatabhrātroḥ hatabhrātṛṣu

Compound hatabhrātṛ -

Adverb -hatabhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria