Declension table of ?hatāśa

Deva

MasculineSingularDualPlural
Nominativehatāśaḥ hatāśau hatāśāḥ
Vocativehatāśa hatāśau hatāśāḥ
Accusativehatāśam hatāśau hatāśān
Instrumentalhatāśena hatāśābhyām hatāśaiḥ hatāśebhiḥ
Dativehatāśāya hatāśābhyām hatāśebhyaḥ
Ablativehatāśāt hatāśābhyām hatāśebhyaḥ
Genitivehatāśasya hatāśayoḥ hatāśānām
Locativehatāśe hatāśayoḥ hatāśeṣu

Compound hatāśa -

Adverb -hatāśam -hatāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria