Declension table of ?hatāghaśansā

Deva

FeminineSingularDualPlural
Nominativehatāghaśansā hatāghaśanse hatāghaśansāḥ
Vocativehatāghaśanse hatāghaśanse hatāghaśansāḥ
Accusativehatāghaśansām hatāghaśanse hatāghaśansāḥ
Instrumentalhatāghaśansayā hatāghaśansābhyām hatāghaśansābhiḥ
Dativehatāghaśansāyai hatāghaśansābhyām hatāghaśansābhyaḥ
Ablativehatāghaśansāyāḥ hatāghaśansābhyām hatāghaśansābhyaḥ
Genitivehatāghaśansāyāḥ hatāghaśansayoḥ hatāghaśansānām
Locativehatāghaśansāyām hatāghaśansayoḥ hatāghaśansāsu

Adverb -hatāghaśansam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria