Declension table of ?hatāghaśansa

Deva

MasculineSingularDualPlural
Nominativehatāghaśansaḥ hatāghaśansau hatāghaśansāḥ
Vocativehatāghaśansa hatāghaśansau hatāghaśansāḥ
Accusativehatāghaśansam hatāghaśansau hatāghaśansān
Instrumentalhatāghaśansena hatāghaśansābhyām hatāghaśansaiḥ hatāghaśansebhiḥ
Dativehatāghaśansāya hatāghaśansābhyām hatāghaśansebhyaḥ
Ablativehatāghaśansāt hatāghaśansābhyām hatāghaśansebhyaḥ
Genitivehatāghaśansasya hatāghaśansayoḥ hatāghaśansānām
Locativehatāghaśanse hatāghaśansayoḥ hatāghaśanseṣu

Compound hatāghaśansa -

Adverb -hatāghaśansam -hatāghaśansāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria