Declension table of ?hatādhimantha

Deva

NeuterSingularDualPlural
Nominativehatādhimantham hatādhimanthe hatādhimanthāni
Vocativehatādhimantha hatādhimanthe hatādhimanthāni
Accusativehatādhimantham hatādhimanthe hatādhimanthāni
Instrumentalhatādhimanthena hatādhimanthābhyām hatādhimanthaiḥ
Dativehatādhimanthāya hatādhimanthābhyām hatādhimanthebhyaḥ
Ablativehatādhimanthāt hatādhimanthābhyām hatādhimanthebhyaḥ
Genitivehatādhimanthasya hatādhimanthayoḥ hatādhimanthānām
Locativehatādhimanthe hatādhimanthayoḥ hatādhimantheṣu

Compound hatādhimantha -

Adverb -hatādhimantham -hatādhimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria