Declension table of ?hastyaśvarathaghoṣa

Deva

MasculineSingularDualPlural
Nominativehastyaśvarathaghoṣaḥ hastyaśvarathaghoṣau hastyaśvarathaghoṣāḥ
Vocativehastyaśvarathaghoṣa hastyaśvarathaghoṣau hastyaśvarathaghoṣāḥ
Accusativehastyaśvarathaghoṣam hastyaśvarathaghoṣau hastyaśvarathaghoṣān
Instrumentalhastyaśvarathaghoṣeṇa hastyaśvarathaghoṣābhyām hastyaśvarathaghoṣaiḥ hastyaśvarathaghoṣebhiḥ
Dativehastyaśvarathaghoṣāya hastyaśvarathaghoṣābhyām hastyaśvarathaghoṣebhyaḥ
Ablativehastyaśvarathaghoṣāt hastyaśvarathaghoṣābhyām hastyaśvarathaghoṣebhyaḥ
Genitivehastyaśvarathaghoṣasya hastyaśvarathaghoṣayoḥ hastyaśvarathaghoṣāṇām
Locativehastyaśvarathaghoṣe hastyaśvarathaghoṣayoḥ hastyaśvarathaghoṣeṣu

Compound hastyaśvarathaghoṣa -

Adverb -hastyaśvarathaghoṣam -hastyaśvarathaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria