Declension table of ?hastyaśvārohabandhaka

Deva

MasculineSingularDualPlural
Nominativehastyaśvārohabandhakaḥ hastyaśvārohabandhakau hastyaśvārohabandhakāḥ
Vocativehastyaśvārohabandhaka hastyaśvārohabandhakau hastyaśvārohabandhakāḥ
Accusativehastyaśvārohabandhakam hastyaśvārohabandhakau hastyaśvārohabandhakān
Instrumentalhastyaśvārohabandhakena hastyaśvārohabandhakābhyām hastyaśvārohabandhakaiḥ hastyaśvārohabandhakebhiḥ
Dativehastyaśvārohabandhakāya hastyaśvārohabandhakābhyām hastyaśvārohabandhakebhyaḥ
Ablativehastyaśvārohabandhakāt hastyaśvārohabandhakābhyām hastyaśvārohabandhakebhyaḥ
Genitivehastyaśvārohabandhakasya hastyaśvārohabandhakayoḥ hastyaśvārohabandhakānām
Locativehastyaśvārohabandhake hastyaśvārohabandhakayoḥ hastyaśvārohabandhakeṣu

Compound hastyaśvārohabandhaka -

Adverb -hastyaśvārohabandhakam -hastyaśvārohabandhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria