Declension table of ?hastyāroha

Deva

MasculineSingularDualPlural
Nominativehastyārohaḥ hastyārohau hastyārohāḥ
Vocativehastyāroha hastyārohau hastyārohāḥ
Accusativehastyāroham hastyārohau hastyārohān
Instrumentalhastyāroheṇa hastyārohābhyām hastyārohaiḥ hastyārohebhiḥ
Dativehastyārohāya hastyārohābhyām hastyārohebhyaḥ
Ablativehastyārohāt hastyārohābhyām hastyārohebhyaḥ
Genitivehastyārohasya hastyārohayoḥ hastyārohāṇām
Locativehastyārohe hastyārohayoḥ hastyāroheṣu

Compound hastyāroha -

Adverb -hastyāroham -hastyārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria