Declension table of ?hastocchraya

Deva

MasculineSingularDualPlural
Nominativehastocchrayaḥ hastocchrayau hastocchrayāḥ
Vocativehastocchraya hastocchrayau hastocchrayāḥ
Accusativehastocchrayam hastocchrayau hastocchrayān
Instrumentalhastocchrayeṇa hastocchrayābhyām hastocchrayaiḥ hastocchrayebhiḥ
Dativehastocchrayāya hastocchrayābhyām hastocchrayebhyaḥ
Ablativehastocchrayāt hastocchrayābhyām hastocchrayebhyaḥ
Genitivehastocchrayasya hastocchrayayoḥ hastocchrayāṇām
Locativehastocchraye hastocchrayayoḥ hastocchrayeṣu

Compound hastocchraya -

Adverb -hastocchrayam -hastocchrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria