Declension table of ?hastiśālā

Deva

FeminineSingularDualPlural
Nominativehastiśālā hastiśāle hastiśālāḥ
Vocativehastiśāle hastiśāle hastiśālāḥ
Accusativehastiśālām hastiśāle hastiśālāḥ
Instrumentalhastiśālayā hastiśālābhyām hastiśālābhiḥ
Dativehastiśālāyai hastiśālābhyām hastiśālābhyaḥ
Ablativehastiśālāyāḥ hastiśālābhyām hastiśālābhyaḥ
Genitivehastiśālāyāḥ hastiśālayoḥ hastiśālānām
Locativehastiśālāyām hastiśālayoḥ hastiśālāsu

Adverb -hastiśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria