Declension table of ?hastivadha

Deva

MasculineSingularDualPlural
Nominativehastivadhaḥ hastivadhau hastivadhāḥ
Vocativehastivadha hastivadhau hastivadhāḥ
Accusativehastivadham hastivadhau hastivadhān
Instrumentalhastivadhena hastivadhābhyām hastivadhaiḥ hastivadhebhiḥ
Dativehastivadhāya hastivadhābhyām hastivadhebhyaḥ
Ablativehastivadhāt hastivadhābhyām hastivadhebhyaḥ
Genitivehastivadhasya hastivadhayoḥ hastivadhānām
Locativehastivadhe hastivadhayoḥ hastivadheṣu

Compound hastivadha -

Adverb -hastivadham -hastivadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria