Declension table of ?hastivānara

Deva

MasculineSingularDualPlural
Nominativehastivānaraḥ hastivānarau hastivānarāḥ
Vocativehastivānara hastivānarau hastivānarāḥ
Accusativehastivānaram hastivānarau hastivānarān
Instrumentalhastivānareṇa hastivānarābhyām hastivānaraiḥ hastivānarebhiḥ
Dativehastivānarāya hastivānarābhyām hastivānarebhyaḥ
Ablativehastivānarāt hastivānarābhyām hastivānarebhyaḥ
Genitivehastivānarasya hastivānarayoḥ hastivānarāṇām
Locativehastivānare hastivānarayoḥ hastivānareṣu

Compound hastivānara -

Adverb -hastivānaram -hastivānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria