Declension table of ?hastisena

Deva

MasculineSingularDualPlural
Nominativehastisenaḥ hastisenau hastisenāḥ
Vocativehastisena hastisenau hastisenāḥ
Accusativehastisenam hastisenau hastisenān
Instrumentalhastisenena hastisenābhyām hastisenaiḥ hastisenebhiḥ
Dativehastisenāya hastisenābhyām hastisenebhyaḥ
Ablativehastisenāt hastisenābhyām hastisenebhyaḥ
Genitivehastisenasya hastisenayoḥ hastisenānām
Locativehastisene hastisenayoḥ hastiseneṣu

Compound hastisena -

Adverb -hastisenam -hastisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria